Original

चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।बभूव प्रहर्षोदग्रं राहुमुक्त इवोडुराट् ॥ ४ ॥

Segmented

चारु तद् वदनम् तस्याः ताम्र-शुक्ल-आयत-ईक्षणम् बभूव प्रहर्ष-उदग्रम् राहु-मुक्तः इव उडुराज्

Analysis

Word Lemma Parse
चारु चारु pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
वदनम् वदन pos=n,g=n,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
ताम्र ताम्र pos=a,comp=y
शुक्ल शुक्ल pos=a,comp=y
आयत आयम् pos=va,comp=y,f=part
ईक्षणम् ईक्षण pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
प्रहर्ष प्रहर्ष pos=n,comp=y
उदग्रम् उदग्र pos=a,g=n,c=1,n=s
राहु राहु pos=n,comp=y
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
उडुराज् उडुराज् pos=n,g=m,c=1,n=s