Original

न मांसं राघवो भुङ्क्ते न चापि मधुसेवते ।वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम् ॥ ३९ ॥

Segmented

न मांसम् राघवो भुङ्क्ते न च अपि मधु सेवते वन्यम् सु विहितम् नित्यम् भक्तम् अश्नाति पञ्चमम्

Analysis

Word Lemma Parse
pos=i
मांसम् मांस pos=n,g=n,c=2,n=s
राघवो राघव pos=n,g=m,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
pos=i
pos=i
अपि अपि pos=i
मधु मधु pos=n,g=n,c=2,n=s
सेवते सेव् pos=v,p=3,n=s,l=lat
वन्यम् वन्य pos=a,g=n,c=2,n=s
सु सु pos=i
विहितम् विधा pos=va,g=n,c=2,n=s,f=part
नित्यम् नित्यम् pos=i
भक्तम् भक्त pos=n,g=n,c=2,n=s
अश्नाति अश् pos=v,p=3,n=s,l=lat
पञ्चमम् पञ्चम pos=a,g=n,c=2,n=s