Original

यथा सुनयनं वल्गु बिम्बौष्ठं चारुकुण्डलम् ।मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम् ॥ ३७ ॥

Segmented

यथा सुनयनम् वल्गु बिंब-ओष्ठम् चारु-कुण्डलम् मुखम् द्रक्ष्यसि रामस्य पूर्ण-चन्द्रम् इव उदितम्

Analysis

Word Lemma Parse
यथा यथा pos=i
सुनयनम् सुनयन pos=a,g=n,c=2,n=s
वल्गु वल्गु pos=a,g=n,c=2,n=s
बिंब बिम्ब pos=n,comp=y
ओष्ठम् ओष्ठ pos=n,g=n,c=2,n=s
चारु चारु pos=a,comp=y
कुण्डलम् कुण्डल pos=n,g=n,c=2,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
रामस्य राम pos=n,g=m,c=6,n=s
पूर्ण पूर्ण pos=a,comp=y
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
उदितम् उदि pos=va,g=m,c=2,n=s,f=part