Original

दर्दरेण च ते देवि शपे मूलफलेन च ।मलयेन च विन्ध्येन मेरुणा मन्दरेण च ॥ ३६ ॥

Segmented

दर्दरेण च ते देवि शपे मूल-फलेन च मलयेन च विन्ध्येन मेरुणा मन्दरेण च

Analysis

Word Lemma Parse
दर्दरेण दर्दर pos=a,g=n,c=3,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
देवि देवी pos=n,g=f,c=8,n=s
शपे शप् pos=v,p=1,n=s,l=lat
मूल मूल pos=n,comp=y
फलेन फल pos=n,g=n,c=3,n=s
pos=i
मलयेन मलय pos=n,g=m,c=3,n=s
pos=i
विन्ध्येन विन्ध्य pos=n,g=m,c=3,n=s
मेरुणा मेरु pos=n,g=m,c=3,n=s
मन्दरेण मन्दर pos=n,g=m,c=3,n=s
pos=i