Original

तवादर्शनजेनार्ये शोकेन स परिप्लुतः ।न शर्म लभते रामः सिंहार्दित इव द्विपः ॥ ३५ ॥

Segmented

ते अदर्शन-जेन आर्ये शोकेन स परिप्लुतः न शर्म लभते रामः सिंह-अर्दितः इव द्विपः

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
अदर्शन अदर्शन pos=n,comp=y
जेन pos=a,g=m,c=3,n=s
आर्ये आर्य pos=a,g=f,c=8,n=s
शोकेन शोक pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
परिप्लुतः परिप्लु pos=va,g=m,c=1,n=s,f=part
pos=i
शर्म शर्मन् pos=n,g=n,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
रामः राम pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s