Original

चमूं प्रकर्षन्महतीं हर्यृष्कगणसंकुलाम् ।विष्टम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयम् ।करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम् ॥ ३३ ॥

Segmented

विष्टम्भयित्वा बाण-ओघैः अक्षोभ्यम् वरुणालयम् करिष्यति पुरीम् लङ्काम् काकुत्स्थः शान्त-राक्षसाम्

Analysis

Word Lemma Parse
विष्टम्भयित्वा विष्टम्भय् pos=vi
बाण बाण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
अक्षोभ्यम् अक्षोभ्य pos=a,g=m,c=2,n=s
वरुणालयम् वरुणालय pos=n,g=m,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
पुरीम् पुरी pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
शान्त शम् pos=va,comp=y,f=part
राक्षसाम् राक्षस pos=n,g=f,c=2,n=s