Original

न त्वामिहस्थां जानीते रामः कमललोचनः ।श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः ॥ ३२ ॥

Segmented

न त्वाम् इहस्थाम् जानीते रामः कमल-लोचनः श्रुत्वा एव तु वचो मह्यम् क्षिप्रम् एष्यति राघवः

Analysis

Word Lemma Parse
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
इहस्थाम् इहस्थ pos=a,g=f,c=2,n=s
जानीते ज्ञा pos=v,p=3,n=s,l=lat
रामः राम pos=n,g=m,c=1,n=s
कमल कमल pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
एव एव pos=i
तु तु pos=i
वचो वचस् pos=n,g=n,c=2,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
क्षिप्रम् क्षिप्रम् pos=i
एष्यति pos=v,p=3,n=s,l=lrt
राघवः राघव pos=n,g=m,c=1,n=s