Original

सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः ।शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत् ॥ ३१ ॥

Segmented

सीताया वचनम् श्रुत्वा मारुतिः भीम-विक्रमः शिरसि अञ्जलिम् आधाय वाक्यम् उत्तरम् अब्रवीत्

Analysis

Word Lemma Parse
सीताया सीता pos=n,g=f,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
मारुतिः मारुति pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
आधाय आधा pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan