Original

गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम् ।भर्तारमिव संप्राप्ता जानकी मुदिताभवत् ॥ ३ ॥

Segmented

गृहीत्वा प्रेक्षमाणा सा भर्तुः कर-विभूषणम् भर्तारम् इव सम्प्राप्ता जानकी मुदिता अभवत्

Analysis

Word Lemma Parse
गृहीत्वा ग्रह् pos=vi
प्रेक्षमाणा प्रेक्ष् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
कर कर pos=n,comp=y
विभूषणम् विभूषण pos=n,g=n,c=2,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
इव इव pos=i
सम्प्राप्ता सम्प्राप् pos=va,g=f,c=1,n=s,f=part
जानकी जानकी pos=n,g=f,c=1,n=s
मुदिता मुद् pos=va,g=f,c=1,n=s,f=part
अभवत् भू pos=v,p=3,n=s,l=lan