Original

न चास्य माता न पिता न चान्यः स्नेहाद्विशिष्टोऽस्ति मया समो वा ।तावद्ध्यहं दूतजिजीविषेयं यावत्प्रवृत्तिं शृणुयां प्रियस्य ॥ २९ ॥

Segmented

न च अस्य माता न पिता न च अन्यः स्नेहाद् विशिष्टो ऽस्ति मया समो वा तावत् हि अहम् दूत जिजीविषा इयम् यावत् प्रवृत्तिम् शृणुयाम् प्रियस्य

Analysis

Word Lemma Parse
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
माता मातृ pos=n,g=f,c=1,n=s
pos=i
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
विशिष्टो विशिष् pos=va,g=m,c=1,n=s,f=part
ऽस्ति अस् pos=v,p=3,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
समो सम pos=n,g=m,c=1,n=s
वा वा pos=i
तावत् तावत् pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
दूत दूत pos=n,g=m,c=8,n=s
जिजीविषा जिजीविषा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
यावत् यावत् pos=i
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
शृणुयाम् श्रु pos=v,p=1,n=s,l=vidhilin
प्रियस्य प्रिय pos=a,g=m,c=6,n=s