Original

धर्मापदेशात्त्यजतश्च राज्यां मां चाप्यरण्यं नयतः पदातिम् ।नासीद्व्यथा यस्य न भीर्न शोकः कच्चित्स धैर्यं हृदये करोति ॥ २८ ॥

Segmented

न आसीत् व्यथा यस्य न भीः न शोकः कच्चित् स धैर्यम् हृदये करोति

Analysis

Word Lemma Parse
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
व्यथा व्यथा pos=n,g=f,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
भीः भी pos=n,g=f,c=1,n=s
pos=i
शोकः शोक pos=n,g=m,c=1,n=s
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
हृदये हृदय pos=n,g=n,c=7,n=s
करोति कृ pos=v,p=3,n=s,l=lat