Original

कच्चिन्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगन्धि ।मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन ॥ २७ ॥

Segmented

किंचिद् न तत् हेम-समान-वर्णम् तस्य आननम् पद्म-समान-गन्धि मया विना शुष्यति शोक-दीनम् जल-क्षये पद्मम् इव आतपेन

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
हेम हेमन् pos=n,comp=y
समान समान pos=a,comp=y
वर्णम् वर्ण pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
आननम् आनन pos=n,g=n,c=1,n=s
पद्म पद्म pos=n,comp=y
समान समान pos=a,comp=y
गन्धि गन्धि pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
विना विना pos=i
शुष्यति शुष् pos=v,p=3,n=s,l=lat
शोक शोक pos=n,comp=y
दीनम् दीन pos=a,g=n,c=1,n=s
जल जल pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
पद्मम् पद्म pos=n,g=n,c=1,n=s
इव इव pos=i
आतपेन आतप pos=n,g=m,c=3,n=s