Original

रौद्रेण कच्चिदस्त्रेण रामेण निहतं रणे ।द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम् ॥ २६ ॥

Segmented

रौद्रेण कच्चिद् अस्त्रेण रामेण निहतम् रणे द्रक्ष्यामि अल्पेन कालेन रावणम्

Analysis

Word Lemma Parse
रौद्रेण रौद्र pos=a,g=n,c=3,n=s
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
रामेण राम pos=n,g=m,c=3,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
अल्पेन अल्प pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
रावणम् रावण pos=n,g=m,c=2,n=s