Original

कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः ।अस्त्रविच्छरजालेन राक्षसान्विधमिष्यति ॥ २५ ॥

Segmented

किंचिद् च लक्ष्मणः शूरः सुमित्रा-आनन्द-वर्धनः अस्त्र-विद् शर-जालेन राक्षसान् विधमिष्यति

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
सुमित्रा सुमित्रा pos=n,comp=y
आनन्द आनन्द pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
विधमिष्यति विधम् pos=v,p=3,n=s,l=lrt