Original

वानराधिपतिः श्रीमान्सुग्रीवः कच्चिदेष्यति ।मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः ॥ २४ ॥

Segmented

वानर-अधिपतिः श्रीमान् सुग्रीवः कच्चिद् एष्यति मद्-कृते हरिभिः वीरैः वृतो दन्त-नख-आयुधैः

Analysis

Word Lemma Parse
वानर वानर pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
एष्यति pos=v,p=3,n=s,l=lrt
मद् मद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
हरिभिः हरि pos=n,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
वृतो वृ pos=va,g=m,c=1,n=s,f=part
दन्त दन्त pos=n,comp=y
नख नख pos=n,comp=y
आयुधैः आयुध pos=n,g=m,c=3,n=p