Original

कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः ।ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते ॥ २३ ॥

Segmented

कच्चिद् अक्षौहिणीम् भीमाम् भरतो भ्रातृ-वत्सलः ध्वजिनीम् मन्त्रिभिः गुप्ताम् प्रेषयिष्यति मद्-कृते

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
अक्षौहिणीम् अक्षौहिणी pos=n,g=f,c=2,n=s
भीमाम् भीम pos=a,g=f,c=2,n=s
भरतो भरत pos=n,g=m,c=1,n=s
भ्रातृ भ्रातृ pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
ध्वजिनीम् ध्वजिनी pos=n,g=f,c=2,n=s
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
गुप्ताम् गुप् pos=va,g=f,c=2,n=s,f=part
प्रेषयिष्यति प्रेषय् pos=v,p=3,n=s,l=lrt
मद् मद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s