Original

मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः ।कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति ॥ २२ ॥

Segmented

मद्-निमित्तेन मान-अर्हः किंचिद् शोकेन राघवः किंचिद् न अन्य-मनाः रामः किंचिद् माम् तारयिष्यति

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
निमित्तेन निमित्त pos=n,g=n,c=3,n=s
मान मान pos=n,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
शोकेन शोक pos=n,g=m,c=3,n=s
राघवः राघव pos=n,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
pos=i
अन्य अन्य pos=n,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
तारयिष्यति तारय् pos=v,p=3,n=s,l=lrt