Original

कौसल्यायास्तथा कच्चित्सुमित्रायास्तथैव च ।अभीक्ष्णं श्रूयते कच्चित्कुशलं भरतस्य च ॥ २१ ॥

Segmented

कौसल्यायाः तथा कच्चित् सुमित्रायाः तथा एव च अभीक्ष्णम् श्रूयते कच्चित् कुशलम् भरतस्य च

Analysis

Word Lemma Parse
कौसल्यायाः कौसल्या pos=n,g=f,c=6,n=s
तथा तथा pos=i
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
सुमित्रायाः सुमित्रा pos=n,g=f,c=6,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
अभीक्ष्णम् अभीक्ष्ण pos=a,g=n,c=2,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
कुशलम् कुशल pos=n,g=n,c=1,n=s
भरतस्य भरत pos=n,g=m,c=6,n=s
pos=i