Original

सुखानामुचितो नित्यमसुखानामनूचितः ।दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति ॥ २० ॥

Segmented

सुखानाम् उचितो नित्यम् असुखानाम् अनूचितः दुःखम् उत्तरम् आसाद्य कच्चिद् रामो न सीदति

Analysis

Word Lemma Parse
सुखानाम् सुख pos=n,g=n,c=6,n=p
उचितो उचित pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
असुखानाम् असुख pos=n,g=n,c=6,n=p
अनूचितः अनुचित pos=a,g=m,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
pos=i
सीदति सद् pos=v,p=3,n=s,l=lat