Original

वानरोऽहं महाभागे दूतो रामस्य धीमतः ।रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ।समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ॥ २ ॥

Segmented

वानरो ऽहम् महाभागे दूतो रामस्य धीमतः राम-नाम-अङ्कितम् च इदम् पश्य देवि अङ्गुलीयकम् समाश्वसिहि भद्रम् ते क्षीण-दुःख-फला हि असि

Analysis

Word Lemma Parse
वानरो वानर pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
महाभागे महाभाग pos=a,g=f,c=8,n=s
दूतो दूत pos=n,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
राम राम pos=n,comp=y
नाम नामन् pos=n,comp=y
अङ्कितम् अङ्कय् pos=va,g=n,c=2,n=s,f=part
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
देवि देवी pos=n,g=f,c=8,n=s
अङ्गुलीयकम् अङ्गुलीयक pos=n,g=n,c=2,n=s
समाश्वसिहि समाश्वस् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
क्षीण क्षि pos=va,comp=y,f=part
दुःख दुःख pos=n,comp=y
फला फल pos=n,g=f,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat