Original

कच्चिन्न विगतस्नेहो विवासान्मयि राघवः ।कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानरः ॥ १९ ॥

Segmented

किंचिद् न विगत-स्नेहः विवासात् मयि राघवः किंचिद् माम् व्यसनाद् अस्मान् मोक्षयिष्यति वानरः

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
विगत विगम् pos=va,comp=y,f=part
स्नेहः स्नेह pos=n,g=m,c=1,n=s
विवासात् विवास pos=n,g=m,c=5,n=s
मयि मद् pos=n,g=,c=7,n=s
राघवः राघव pos=n,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
व्यसनाद् व्यसन pos=n,g=n,c=5,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
मोक्षयिष्यति मोक्षय् pos=v,p=3,n=s,l=lrt
वानरः वानर pos=n,g=m,c=1,n=s