Original

द्विविधं त्रिविधोपायमुपायमपि सेवते ।विजिगीषुः सुहृत्कच्चिन्मित्रेषु च परंतपः ॥ १६ ॥

Segmented

द्विविधम् त्रिविध-उपायम् उपायम् अपि सेवते विजिगीषुः सुहृत् किंचिद् मित्रेषु च परंतपः

Analysis

Word Lemma Parse
द्विविधम् द्विविध pos=a,g=m,c=2,n=s
त्रिविध त्रिविध pos=a,comp=y
उपायम् उपाय pos=n,g=m,c=2,n=s
उपायम् उपाय pos=n,g=m,c=2,n=s
अपि अपि pos=i
सेवते सेव् pos=v,p=3,n=s,l=lat
विजिगीषुः विजिगीषु pos=a,g=m,c=1,n=s
सुहृत् सुहृद् pos=n,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
मित्रेषु मित्र pos=n,g=m,c=7,n=p
pos=i
परंतपः परंतप pos=a,g=m,c=1,n=s