Original

कुशली यदि काकुत्स्थः किं नु सागरमेखलाम् ।महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ॥ १२ ॥

Segmented

कुशली यदि काकुत्स्थः किम् नु सागरमेखलाम् महीम् दहति कोपेन युगान्त-अग्निः इव उत्थितः

Analysis

Word Lemma Parse
कुशली कुशलिन् pos=a,g=m,c=1,n=s
यदि यदि pos=i
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
सागरमेखलाम् सागरमेखला pos=n,g=f,c=2,n=s
महीम् मही pos=n,g=f,c=2,n=s
दहति दह् pos=v,p=3,n=s,l=lat
कोपेन कोप pos=n,g=m,c=3,n=s
युगान्त युगान्त pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part