Original

दिष्ट्या च कुशली रामो धर्मात्मा धर्मवत्सलः ।लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः ॥ ११ ॥

Segmented

दिष्ट्या च कुशली रामो धर्म-आत्मा धर्म-वत्सलः लक्ष्मणः च महा-तेजाः सुमित्रा-आनन्द-वर्धनः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
कुशली कुशलिन् pos=a,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सुमित्रा सुमित्रा pos=n,comp=y
आनन्द आनन्द pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s