Original

भूय एव महातेजा हनूमान्मारुतात्मजः ।अब्रवीत्प्रश्रितं वाक्यं सीताप्रत्ययकारणात् ॥ १ ॥

Segmented

भूय एव महा-तेजाः हनुमन्त् मारुतात्मजः अब्रवीत् प्रश्रितम् वाक्यम् सीता-प्रत्यय-कारणात्

Analysis

Word Lemma Parse
भूय भूयस् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रश्रितम् प्रश्रित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सीता सीता pos=n,comp=y
प्रत्यय प्रत्यय pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s