Original

हतेऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात् ।ततोऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः ॥ ८० ॥

Segmented

हते ऽसुरे संयति शम्ब-सादने कपि-प्रवीरेन महा-ऋषि-चोदनात् ततो ऽस्मि वायु-प्रभवः हि मैथिलि प्रभावात् तद्-प्रतिमः च वानरः

Analysis

Word Lemma Parse
हते हन् pos=va,g=m,c=7,n=s,f=part
ऽसुरे असुर pos=n,g=m,c=7,n=s
संयति समि pos=va,g=m,c=7,n=s,f=part
शम्ब शम्ब pos=n,comp=y
सादने सादन pos=n,g=n,c=7,n=s
कपि कपि pos=n,comp=y
प्रवीरेन प्रवीर pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
चोदनात् चोदन pos=n,g=n,c=5,n=s
ततो ततस् pos=i
ऽस्मि अस् pos=v,p=1,n=s,l=lat
वायु वायु pos=n,comp=y
प्रभवः प्रभव pos=n,g=m,c=1,n=s
हि हि pos=i
मैथिलि मैथिली pos=n,g=f,c=8,n=s
प्रभावात् प्रभाव pos=n,g=m,c=5,n=s
तद् तद् pos=n,comp=y
प्रतिमः प्रतिमा pos=n,g=m,c=1,n=s
pos=i
वानरः वानर pos=n,g=m,c=1,n=s