Original

चारु तच्चाननं तस्यास्ताम्रशुक्लायतेक्षणम् ।अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ।हनूमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा ॥ ७८ ॥

Segmented

चारु तत् च आननम् तस्याः ताम्र-शुक्ल-आयत-ईक्षणम् अशोभत विशाल-अक्षायाः राहु-मुक्तः इव उडुराज् हनूमन्तम् कपिम् व्यक्तम् मन्यते न अन्यथा इति सा

Analysis

Word Lemma Parse
चारु चारु pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
आननम् आनन pos=n,g=n,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
ताम्र ताम्र pos=a,comp=y
शुक्ल शुक्ल pos=a,comp=y
आयत आयम् pos=va,comp=y,f=part
ईक्षणम् ईक्षण pos=n,g=n,c=1,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan
विशाल विशाल pos=a,comp=y
अक्षायाः अक्ष pos=a,g=f,c=6,n=s
राहु राहु pos=n,comp=y
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
उडुराज् उडुराज् pos=n,g=m,c=1,n=s
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
कपिम् कपि pos=n,g=m,c=2,n=s
व्यक्तम् व्यक्त pos=a,g=m,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
pos=i
अन्यथा अन्यथा pos=i
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s