Original

अतुलं च गता हर्षं प्रहर्षेण तु जानकी ।नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम् ॥ ७७ ॥

Segmented

अतुलम् च गता हर्षम् प्रहर्षेण तु जानकी नेत्राभ्याम् वक्र-पक्ष्माभ्याम् मुमोच आनन्द-जम् जलम्

Analysis

Word Lemma Parse
अतुलम् अतुल pos=a,g=m,c=2,n=s
pos=i
गता गम् pos=va,g=f,c=1,n=s,f=part
हर्षम् हर्ष pos=n,g=m,c=2,n=s
प्रहर्षेण प्रहर्ष pos=n,g=m,c=3,n=s
तु तु pos=i
जानकी जानकी pos=n,g=f,c=1,n=s
नेत्राभ्याम् नेत्र pos=n,g=m,c=3,n=d
वक्र वक्र pos=a,comp=y
पक्ष्माभ्याम् पक्ष्म pos=n,g=m,c=3,n=d
मुमोच मुच् pos=v,p=3,n=s,l=lit
आनन्द आनन्द pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
जलम् जल pos=n,g=n,c=2,n=s