Original

तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि ।हनूमानिति विख्यातो लोके स्वेनैव कर्मणा ।विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः ॥ ७५ ॥

Segmented

तस्य अहम् हरिणः क्षेत्रे जातो वातेन मैथिलि हनूमान् इति विख्यातो लोके स्वेन एव कर्मणा विश्वास-अर्थम् तु वैदेहि भर्तुः उक्ता मया गुणाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
हरिणः हरिन् pos=n,g=m,c=6,n=s
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
वातेन वात pos=n,g=m,c=3,n=s
मैथिलि मैथिली pos=n,g=f,c=8,n=s
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
इति इति pos=i
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
एव एव pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
विश्वास विश्वास pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तु तु pos=i
वैदेहि वैदेही pos=n,g=f,c=8,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
उक्ता वच् pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
गुणाः गुण pos=n,g=m,c=1,n=p