Original

स च देवर्षिभिर्दृष्टः पिता मम महाकपिः ।तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत् ॥ ७४ ॥

Segmented

स च देवर्षिभिः दृष्टः पिता मम महा-कपिः तीर्थे नदीपतेः पुण्ये शम्ब-सादनम् उद्धरत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
देवर्षिभिः देवर्षि pos=n,g=m,c=3,n=p
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
पिता पितृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
नदीपतेः नदीपति pos=n,g=m,c=6,n=s
पुण्ये पुण्य pos=a,g=n,c=7,n=s
शम्ब शम्ब pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s
उद्धरत् उद्धृ pos=v,p=3,n=s,l=lan