Original

कौरजो नाम वैदेहि गिरीणामुत्तमो गिरिः ।ततो गच्छति गोकर्णं पर्वतं केसरी हरिः ॥ ७३ ॥

Segmented

कौरजो नाम वैदेहि गिरीणाम् उत्तमो गिरिः ततो गच्छति गोकर्णम् पर्वतम् केसरी हरिः

Analysis

Word Lemma Parse
कौरजो कौरज pos=n,g=m,c=1,n=s
नाम नाम pos=i
वैदेहि वैदेही pos=n,g=f,c=8,n=s
गिरीणाम् गिरि pos=n,g=m,c=6,n=p
उत्तमो उत्तम pos=a,g=m,c=1,n=s
गिरिः गिरि pos=n,g=m,c=1,n=s
ततो ततस् pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
गोकर्णम् गोकर्ण pos=n,g=m,c=2,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
केसरी केसरिन् pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s