Original

राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते ।समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् ॥ ७२ ॥

Segmented

राघवः च महा-वीर्यः क्षिप्रम् त्वाम् अभिपत्स्यते स मित्र-बान्धवम् हत्वा रावणम् राक्षस-अधिपम्

Analysis

Word Lemma Parse
राघवः राघव pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अभिपत्स्यते अभिपद् pos=v,p=3,n=s,l=lrt
pos=i
मित्र मित्र pos=n,comp=y
बान्धवम् बान्धव pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
रावणम् रावण pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s