Original

दिष्ट्या हि न मम व्यर्थं देवि सागरलङ्घनम् ।प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः ॥ ७१ ॥

Segmented

दिष्ट्या हि न मम व्यर्थम् देवि सागर-लङ्घनम् प्राप्स्यामि अहम् इदम् दिष्ट्या त्वद्-दर्शन-कृतम् यशः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
हि हि pos=i
pos=i
मम मद् pos=n,g=,c=6,n=s
व्यर्थम् व्यर्थ pos=a,g=n,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
सागर सागर pos=n,comp=y
लङ्घनम् लङ्घन pos=n,g=n,c=1,n=s
प्राप्स्यामि प्राप् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
त्वद् त्वद् pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
यशः यशस् pos=n,g=n,c=2,n=s