Original

दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम् ।अपनेष्यामि संतापं तवाभिगमशंसनात् ॥ ७० ॥

Segmented

दिष्ट्या अहम् हरि-सैन्यानाम् त्वद्-नाशम् अनुशोचताम् अपनेष्यामि संतापम् ते अभिगम-शंसनात्

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
हरि हरि pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
त्वद् त्वद् pos=n,comp=y
नाशम् नाश pos=n,g=m,c=2,n=s
अनुशोचताम् अनुशुच् pos=va,g=m,c=6,n=p,f=part
अपनेष्यामि अपनी pos=v,p=1,n=s,l=lrt
संतापम् संताप pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
अभिगम अभिगम pos=n,comp=y
शंसनात् शंसन pos=n,g=n,c=5,n=s