Original

यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै ।लक्षितानि विशालाक्षि वदतः शृणु तानि मे ॥ ७ ॥

Segmented

यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै लक्षितानि विशाल-अक्षि वदतः शृणु तानि मे

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=1,n=p
रामस्य राम pos=n,g=m,c=6,n=s
चिह्नानि चिह्न pos=n,g=n,c=1,n=p
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
pos=i
यानि यद् pos=n,g=n,c=1,n=p
वै वै pos=i
लक्षितानि लक्षय् pos=va,g=n,c=1,n=p,f=part
विशाल विशाल pos=a,comp=y
अक्षि अक्ष pos=a,g=f,c=8,n=s
वदतः वद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot
तानि तद् pos=n,g=n,c=2,n=p
मे मद् pos=n,g=,c=6,n=s