Original

मयेयमसहायेन चरता कामरूपिणा ।दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा ॥ ६९ ॥

Segmented

मया इयम् असहायेन चरता कामरूपिणा दक्षिणा दिग् अनुक्रान्ता त्वद्-मार्ग-विचय-एषिणा

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
असहायेन असहाय pos=a,g=m,c=3,n=s
चरता चर् pos=va,g=m,c=3,n=s,f=part
कामरूपिणा कामरूपिन् pos=a,g=m,c=3,n=s
दक्षिणा दक्षिण pos=a,g=f,c=1,n=s
दिग् दिश् pos=n,g=f,c=1,n=s
अनुक्रान्ता अनुक्रम् pos=va,g=f,c=1,n=s,f=part
त्वद् त्वद् pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
विचय विचय pos=n,comp=y
एषिणा एषिन् pos=a,g=m,c=3,n=s