Original

तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः ।अहमेकस्तु संप्राप्तः सुग्रीववचनादिह ॥ ६८ ॥

Segmented

तस्य वीर्यवतो देवि भर्तुः ते हिते रतः अहम् एकः तु सम्प्राप्तः सुग्रीव-वचनात् इह

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वीर्यवतो वीर्यवत् pos=a,g=m,c=6,n=s
देवि देवी pos=n,g=f,c=8,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
तु तु pos=i
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
सुग्रीव सुग्रीव pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
इह इह pos=i