Original

कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः ।गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः ॥ ६७ ॥

Segmented

कुशली तव काकुत्स्थः सर्व-शस्त्र-भृताम् वरः गुरोः आराधने युक्तो लक्ष्मणः च सु लक्षणः

Analysis

Word Lemma Parse
कुशली कुशलिन् pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
आराधने आराधन pos=n,g=n,c=7,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
लक्षणः लक्षण pos=n,g=m,c=1,n=s