Original

त्वं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् ।सुग्रीव सचिवं देवि बुध्यस्व पवनात्मजम् ॥ ६६ ॥

Segmented

त्वम् माम् राम-कृत-उद्योगम् त्वद्-निमित्तम् इह आगतम् सुग्रीव-सचिवम् देवि बुध्यस्व पवनात्मजम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
राम राम pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
उद्योगम् उद्योग pos=n,g=m,c=2,n=s
त्वद् त्वद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
इह इह pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
सुग्रीव सुग्रीव pos=n,comp=y
सचिवम् सचिव pos=n,g=m,c=2,n=s
देवि देवी pos=n,g=f,c=8,n=s
बुध्यस्व बुध् pos=v,p=2,n=s,l=lot
पवनात्मजम् पवनात्मज pos=n,g=m,c=2,n=s