Original

लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला ।रावणश्च मया दृष्टस्त्वं च शोकनिपीडिता ॥ ६४ ॥

Segmented

लङ्का च अपि मया रात्रौ प्रविष्टा राक्षस-आकुला रावणः च मया दृष्टः त्वम् च शोक-निपीडिता

Analysis

Word Lemma Parse
लङ्का लङ्का pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
मया मद् pos=n,g=,c=3,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
प्रविष्टा प्रविश् pos=va,g=f,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
आकुला आकुल pos=a,g=f,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
शोक शोक pos=n,comp=y
निपीडिता निपीडय् pos=va,g=f,c=1,n=s,f=part