Original

अथाहं हरिसैन्यस्य सागरं दृश्य सीदतः ।व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः ॥ ६३ ॥

Segmented

अथ अहम् हरि-सैन्यस्य सागरम् दृश्य सीदतः व्यवधूय भयम् तीव्रम् योजनानाम् शतम् प्लुतः

Analysis

Word Lemma Parse
अथ अथ pos=i
अहम् मद् pos=n,g=,c=1,n=s
हरि हरि pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
सागरम् सागर pos=n,g=m,c=2,n=s
दृश्य दृश् pos=vi
सीदतः सद् pos=va,g=n,c=6,n=s,f=part
व्यवधूय व्यवधू pos=vi
भयम् भय pos=n,g=n,c=2,n=s
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
योजनानाम् योजन pos=n,g=n,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
प्लुतः प्लु pos=va,g=m,c=1,n=s,f=part