Original

तस्य तद्वचनं श्रुत्वा संपातेः प्रीतिवर्धनम् ।अङ्गदप्रमुखाः सर्वे ततः संप्रस्थिता वयम् ।त्वद्दर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवंगमाः ॥ ६२ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा संपातेः प्रीति-वर्धनम् अङ्गद-प्रमुखाः सर्वे ततः सम्प्रस्थिता वयम् त्वद्-दर्शन-कृत-उत्साहाः हृष्टाः तुष्टाः प्लवंगमाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
संपातेः सम्पाति pos=n,g=m,c=6,n=s
प्रीति प्रीति pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=2,n=s
अङ्गद अङ्गद pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ततः ततस् pos=i
सम्प्रस्थिता सम्प्रस्था pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p
त्वद् त्वद् pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
उत्साहाः उत्साह pos=n,g=m,c=1,n=p
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
तुष्टाः तुष् pos=va,g=m,c=1,n=p,f=part
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p