Original

जटायोस्तु वधं श्रुत्वा दुःखितः सोऽरुणात्मजः ।त्वामाह स वरारोहे वसन्तीं रावणालये ॥ ६१ ॥

Segmented

जटायोः तु वधम् श्रुत्वा दुःखितः सो ऽरुणात्मजः त्वाम् आह स वरारोहे वसन्तीम् रावण-आलये

Analysis

Word Lemma Parse
जटायोः जटायु pos=n,g=m,c=6,n=s
तु तु pos=i
वधम् वध pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
दुःखितः दुःखित pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽरुणात्मजः अरुणात्मज pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
वरारोहे वरारोह pos=a,g=f,c=8,n=s
वसन्तीम् वस् pos=va,g=f,c=2,n=s,f=part
रावण रावण pos=n,comp=y
आलये आलय pos=n,g=m,c=7,n=s