Original

अङ्गदोऽकथयत्तस्य जनस्थाने महद्वधम् ।रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम् ॥ ६० ॥

Segmented

अङ्गदो ऽकथयत् तस्य जनस्थाने महा-वधम् रक्षसा भीम-रूपेण त्वाम् उद्दिश्य यथातथम्

Analysis

Word Lemma Parse
अङ्गदो अङ्गद pos=n,g=m,c=1,n=s
ऽकथयत् कथय् pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
जनस्थाने जनस्थान pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
वधम् वध pos=n,g=m,c=2,n=s
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
भीम भीम pos=a,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
यथातथम् यथातथ pos=a,g=n,c=2,n=s