Original

भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः ।तव नाशं च वैदेहि वालिनश्च तथा वधम् ।प्रायोपवेशमस्माकं मरणं च जटायुषः ॥ ५६ ॥

Segmented

भृशम् शोक-अर्णवे मग्नः पर्यदेवयद् अङ्गदः तव नाशम् च वैदेहि वालिनः च तथा वधम् प्रायोपवेशम् अस्माकम् मरणम् च जटायुषः

Analysis

Word Lemma Parse
भृशम् भृशम् pos=i
शोक शोक pos=n,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s
मग्नः मज्ज् pos=va,g=m,c=1,n=s,f=part
पर्यदेवयद् परिदेवय् pos=v,p=3,n=s,l=lan
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
नाशम् नाश pos=n,g=m,c=2,n=s
pos=i
वैदेहि वैदेही pos=n,g=f,c=8,n=s
वालिनः वालिन् pos=n,g=m,c=6,n=s
pos=i
तथा तथा pos=i
वधम् वध pos=n,g=m,c=2,n=s
प्रायोपवेशम् प्रायोपवेश pos=n,g=m,c=2,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
मरणम् मरण pos=n,g=n,c=2,n=s
pos=i
जटायुषः जटायुष pos=n,g=m,c=1,n=s