Original

विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च ।अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं व्यवस्थिताः ॥ ५५ ॥

Segmented

विचित्य वन-दुर्गाणि गिरि-प्रस्रवणानि च अन् आसाद्य पदम् देव्याः प्राणान् त्यक्तुम् व्यवस्थिताः

Analysis

Word Lemma Parse
विचित्य विचि pos=vi
वन वन pos=n,comp=y
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
गिरि गिरि pos=n,comp=y
प्रस्रवणानि प्रस्रवण pos=n,g=n,c=2,n=p
pos=i
अन् अन् pos=i
आसाद्य आसादय् pos=vi
पदम् पद pos=n,g=n,c=2,n=s
देव्याः देवी pos=n,g=f,c=6,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
त्यक्तुम् त्यज् pos=vi
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part