Original

ते वयं कार्यनैराश्यात्कालस्यातिक्रमेण च ।भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः ॥ ५४ ॥

Segmented

ते वयम् कार्य-नैराश्यात् कालस्य अतिक्रमेन च भयात् च कपि-राजस्य प्राणान् त्यक्तुम् व्यवस्थिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
कार्य कार्य pos=n,comp=y
नैराश्यात् नैराश्य pos=n,g=n,c=5,n=s
कालस्य काल pos=n,g=m,c=6,n=s
अतिक्रमेन अतिक्रम pos=n,g=m,c=3,n=s
pos=i
भयात् भय pos=n,g=n,c=5,n=s
pos=i
कपि कपि pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
त्यक्तुम् त्यज् pos=vi
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part