Original

अङ्गदो नाम लक्ष्मीवान्वालिसूनुर्महाबलः ।प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः ॥ ५२ ॥

Segmented

अङ्गदो नाम लक्ष्मीवान् वालिन्-सूनुः महा-बलः प्रस्थितः कपि-शार्दूलः त्रि-भाग-बल-संवृतः

Analysis

Word Lemma Parse
अङ्गदो अङ्गद pos=n,g=m,c=1,n=s
नाम नाम pos=i
लक्ष्मीवान् लक्ष्मीवत् pos=a,g=m,c=1,n=s
वालिन् वालिन् pos=n,comp=y
सूनुः सूनु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
प्रस्थितः प्रस्था pos=va,g=m,c=1,n=s,f=part
कपि कपि pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
भाग भाग pos=n,comp=y
बल बल pos=n,comp=y
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part