Original

आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसः ।अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम् ॥ ५१ ॥

Segmented

आदिष्टा वानर-इन्द्रेण सुग्रीवेण महा-ओजसः अद्रि-राज-प्रतीकाशाः सर्वतः प्रस्थिता महीम्

Analysis

Word Lemma Parse
आदिष्टा आदिश् pos=va,g=m,c=1,n=p,f=part
वानर वानर pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
अद्रि अद्रि pos=n,comp=y
राज राजन् pos=n,comp=y
प्रतीकाशाः प्रतीकाश pos=n,g=m,c=1,n=p
सर्वतः सर्वतस् pos=i
प्रस्थिता प्रस्था pos=va,g=m,c=1,n=p,f=part
महीम् मही pos=n,g=f,c=2,n=s