Original

रामसुग्रीवयोरैक्यं देव्येवं समजायत ।हनूमन्तं च मां विद्धि तयोर्दूतमिहागतम् ॥ ४९ ॥

Segmented

राम-सुग्रीवयोः ऐक्यम् देवि एवम् समजायत हनूमन्तम् च माम् विद्धि तयोः दूतम् इह आगतम्

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
सुग्रीवयोः सुग्रीव pos=n,g=m,c=6,n=d
ऐक्यम् ऐक्य pos=n,g=n,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
एवम् एवम् pos=i
समजायत संजन् pos=v,p=3,n=s,l=lan
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
तयोः तद् pos=n,g=m,c=6,n=d
दूतम् दूत pos=n,g=m,c=2,n=s
इह इह pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part